Thursday, May 28, 2020

Mrityunjaya Stotram

(Rishi Markandeya is supposed have composed this)

rudraṁ paśupatiṁ sthāṇuṁ nīlakaṇṭhamumāpatim |
namāmi śirasā dēvaṁ kiṁ nō mr̥tyuḥ kariṣyati || 1 ||
nīlakaṇṭhaṁ kālamūrtiṁ kālajñaṁ kālanāśanam |
namāmi śirasā dēvaṁ kiṁ nō mr̥tyuḥ kariṣyati || 2 ||
nīlakaṇṭhaṁ virūpākṣaṁ nirmalaṁ nilayapradam |
namāmi śirasā dēvaṁ kiṁ nō mr̥tyuḥ kariṣyati || 3 ||
vāmadēvaṁ mahādēvaṁ lōkanāthaṁ jagadgurum |
namāmi śirasā dēvaṁ kiṁ nō mr̥tyuḥ kariṣyati || 4 ||
dēvadēvaṁ jagannāthaṁ dēvēśaṁ vr̥ṣabhadhvajam |
namāmi śirasā dēvaṁ kiṁ nō mr̥tyuḥ kariṣyati || 5 ||
gaṅgādharaṁ mahādēvaṁ sarvābharaṇabhūṣitam |
namāmi śirasā dēvaṁ kiṁ nō mr̥tyuḥ kariṣyati || 6 ||
tryakṣaṁ caturbhujaṁ śāntaṁ jaṭāmakuṭadhāriṇam |
namāmi śirasā dēvaṁ kiṁ nō mr̥tyuḥ kariṣyati || 7 ||
bhasmōddhūlitasarvāṅgaṁ nāgābharaṇabhūṣitam |
namāmi śirasā dēvaṁ kiṁ nō mr̥tyuḥ kariṣyati || 8 ||
anantamavyayaṁ śāntaṁ akṣamālādharaṁ haram |
namāmi śirasā dēvaṁ kiṁ nō mr̥tyuḥ kariṣyati || 9 ||
ānandaṁ paramaṁ nityaṁ kaivalyapadadāyinam |
namāmi śirasā dēvaṁ kiṁ nō mr̥tyuḥ kariṣyati || 10 ||
ardhanārīśvaraṁ dēvaṁ pārvatīprāṇanāyakam |
namāmi śirasā dēvaṁ kiṁ nō mr̥tyuḥ kariṣyati || 11 ||
pralayasthitikartāramādikartāramīśvaram |
namāmi śirasā dēvaṁ kiṁ nō mr̥tyuḥ kariṣyati || 12 ||
vyōmakēśaṁ virūpākṣaṁ candrārdhakr̥taśēkharam |
namāmi śirasā dēvaṁ kiṁ nō mr̥tyuḥ kariṣyati || 13 ||
gaṅgādharaṁ śaśidharaṁ śaṅkaraṁ śūlapāṇinam |
namāmi śirasā dēvaṁ kiṁ nō mr̥tyuḥ kariṣyati || 14 ||
anāthaḥ paramānandaṁ kaivalyaḥpadagāminam |
namāmi śirasā dēvaṁ kiṁ nō mr̥tyuḥ kariṣyati || 15 ||
svargāpavargadātāraṁ sr̥ṣṭisthityantakāraṇam |
namāmi śirasā dēvaṁ kiṁ nō mr̥tyuḥ kariṣyati || 16 ||
kalpāyurdēhi mē puṇyaṁ yāvadāyurarōgatām |
namāmi śirasā dēvaṁ kiṁ nō mr̥tyuḥ kariṣyati || 17 ||
śivēśānāṁ mahādēvaṁ vāmadēvaṁ sadāśivam |
namāmi śirasā dēvaṁ kiṁ nō mr̥tyuḥ kariṣyati || 18 ||
utpattisthitisaṁhārakartāramīśvaraṁ gurum |
namāmi śirasā dēvaṁ kiṁ nō mr̥tyuḥ kariṣyati || 19 ||
mārkaṇḍēyakr̥taṁ stōtraṁ yaḥ paṭhēcchivasannidhau |
tasya mr̥tyubhayaṁ nāsti nāgnicaurabhayaṁ kvacit || 20 ||
śatāvartaṁ prakartavyaṁ saṅkaṭē kaṣṭanāśanam |
śucirbhūtvā paṭhēt stōtraṁ sarvasiddhipradāyakam || 21 ||
mr̥tyuñjaya mahādēva trāhi māṁ śaraṇāgatam |
janmamr̥tyujarārōgaiḥ pīḍitaṁ karmabandhanaiḥ || 22 ||
tāvakastvadgataḥ prāṇastvaccittō:’haṁ sadā mr̥ḍa |
iti vijñāpya dēvēśaṁ tryambakākhyamanaṁ japēt || 23 ||
namaḥ śivāya sāmbāya harayē paramātmanē |
praṇataklēśanāśāya yōgināṁ patayē namaḥ || 24 ||